All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Trilokya Mohan Kali Kavach

॥ श्री त्रैलोक्य मोहन काली कवचम् ॥
॥ Shri Trilokya Mohan Kali Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ श्री देव्युवाच ॥
देवदेवमहादेव संसारप्रीतिकारकः ।
सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥ १॥

॥ श्री शिव उवाच ॥
श्रृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।
सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः ।
बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥ ३॥

शचीस्वामीदेवनाथो यमोपिधर्मनायकः ।
त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥
दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।
जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥ ५॥

अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः ।
वागीश्वरः सुराचार्यो ?? गुरुः कविः ॥ ६॥
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।
तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥ ७॥

अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्मशानकाली देवता,धर्मार्थकाममोक्षार्थे,
जपे विनियोगः । ललाटं पातु चक्रीं मे हरेणाराधितं सदा ।
नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥

क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।
क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥
क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता ।
क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥ १०॥

दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।
भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥
ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं
हूँ हूँह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥ १२॥

कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहामम
चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥ १३॥
हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं
स्वाहासौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥ १४॥

ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा ।
सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥
ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु ।
वायुनोपासिताकाली यशोबल सुखप्रदा ॥ १६॥

क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम ।
सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु ।
सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥

लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ।
शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥ १९॥
पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।
धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥ २०॥

पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा ।
द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥ २१॥
जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।
एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥

क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतुद्वादशीच
महाविद्या प्रह्लादेनचसेविता ॥ २३॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः ।
पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥ २४॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा ।
च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥ २५॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं मम
पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २६॥

क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।
मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥ २७॥
क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ।
ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥ २८॥

द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।
महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ २९॥
सूर्यवंशेन सोमेन रामेणजग्निना ।
जयन्ते न सुमन्ते न बलिनानारदेन च ॥ ३०॥

बिभीषणेनबाणेन भृगुणाकश्यपेन च ।
कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३१॥
मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ।
ऋष्यश्रृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३२॥

सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी ।
पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३३॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥ ३४॥

नीला घना बलाका च मात्रा मुद्रामितापि च ।
एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥ ३५॥
हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ।
ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥ ३६॥

माहेश्वरी पातु याम्ये चामुण्डा नैऋते सदा ।
कौमारी वारुणे पातु वायव्ये अपराजिता ॥ ३७॥
वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका ।
अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥ ३८॥

जलेस्थले च पाताले शयने भोजनेगृहे ।
राजस्थाने कानने च विवादे मरणे रणे ॥ ३९॥
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।
शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४०॥

यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका ।
नक्षत्र तिथि वारेषु योगं करणयोरपि ॥ ४१॥
मासे पक्षे वत्सरे च दण्डेयामेनिमेषके ।
दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४२॥

सर्वत्र कालिका पातु कालिका पातु सर्वदा ।
सकृद्यः श्रृणुयानित्यं कवचं शिव निर्मितम् ॥ ४३॥
सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् ।
त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४४॥

यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः ।
सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४५॥
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।
कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥ ४६॥

कामदेव समोरूपे वायुतुल्यः पराक्रमे ।
महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४७॥
बृहस्पतिसमोधीमां जरामृत्युविवर्जितः ।
सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥ ४८॥

अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः ।
यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ४९॥
न शोकोनभय क्लेशो न रोगोन पराजयः ।
धनहानिर्विषादोय परिवारोभवेन्नहि ॥ ५०॥

सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनं ।
ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥ ५१॥
तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ।
ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५२॥

सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।
तद्देहं न दहेदग्नि न तापयतिभास्करः ॥ ५३॥
न शोषयति वातोपि न क्लेदं कुरुतेपयः ।
पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५४॥

जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः ।
बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥ ५५॥
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥ ५६॥

काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका ।
कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५७॥
तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।
स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥ ५८॥

इदं कवचमज्ञात्वा यो जपेत्कालिकामनुं ।
ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ५९॥
पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् ।
इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६०॥

गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।
तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६१॥
य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् ।
भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥ ६२॥

॥ इति श्री त्रैलोक्य मोहन काली कवचम् सम्पूर्णम् ॥

आज का पंचांग ( Fri 25 Apr 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • द्वादशी, 24 Apr 2025 14:32:46 से 25 Apr 2025 11:45:11 तक
  • त्रयोदशी, 25 Apr 2025 11:45:12 से 26 Apr 2025 08:28:09 तक

वार

शुक्रवार

नक्षत्र

  • पूर्वभाद्रपदा, 24 Apr 2025 10:49:23 से 25 Apr 2025 08:53:37 तक
  • उत्तरभाद्रपदा, 25 Apr 2025 08:53:38 से 26 Apr 2025 06:27:15 तक

सूर्यौदय

25 Apr 2025 05:55:15

सूर्यास्त

25 Apr 2025 19:02:06

चंद्रोदय

25 Apr 2025 04:04:31

चंद्रस्थ

25 Apr 2025 16:25:30

योग

इन्द्र

24 Apr 2025 15:55:40 से 25 Apr 2025 12:30:39 तक

वैधृति

25 Apr 2025 12:30:40 से 26 Apr 2025 08:41:29 तक

शुभ काल

अभिजीत मुहूर्त

  • 25 Apr 2025 12:02:24 से 25 Apr 2025 12:54:51 तक

अमृत काल

  • 26 Apr 2025 02:07:38 से 26 Apr 2025 03:33:52 तक

ब्रह्म मुहूर्त

  • 25 Apr 2025 04:18:54 से 25 Apr 2025 05:06:51 तक

अशुभ काल

राहू

  • 25 Apr 2025 10:50:18 से 25 Apr 2025 12:28:39 तक

यम गण्ड

  • 25 Apr 2025 15:45:21 से 25 Apr 2025 17:23:42 तक

कुलिक

  • 25 Apr 2025 07:33:36 से 25 Apr 2025 09:11:57 तक

दुर्मुहूर्त

  • 25 Apr 2025 08:32:36 से 25 Apr 2025 09:25:03 तक
  • 25 Apr 2025 12:54:51 से 25 Apr 2025 13:47:18 तक

वर्ज्यम्

  • 25 Apr 2025 17:30:38 से 25 Apr 2025 18:56:38 तक