All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Narsingh Stotra

॥ श्री नृसिंह स्तोत्र ॥
॥ Shri Narsingh Stotra ॥

॥ ॐ गण गणपतये नमः ॥

ब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ १॥

श्रीरुद्र उवाच
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २॥

इन्द्र उवाच
प्रत्यानीताः परम भवता त्रायतां नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३॥

ऋषय ऊचुः
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४॥

पितर ऊचुः
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिल धर्मगोप्त्रे ॥ ५॥

सिद्धा ऊचुः
यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोबलेन ।
नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६॥

विद्याधरा ऊचुः
विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन संख्ये पशुबद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७॥

नागा ऊचुः
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८॥

मनव ऊचुः
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ९॥

प्रजापतय ऊचुः
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवहारः ॥ १०॥

गन्धर्वा ऊचुः
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११॥

चारणा ऊचुः
हरे तवांग्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
यदेव साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२॥

यक्षा ऊचुः
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३॥

किम्पुरुषा ऊचुः
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४॥

वैतालिका ऊचुः
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥ १५॥

किन्नरा ऊचुः
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६॥

विष्णुपार्षदा ऊचुः
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७॥

॥ इति श्री नृसिं हस्तोत्रं सम्पूर्णम् ॥

आज का पंचांग ( Fri 04 Apr 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • सप्तमी, 03 Apr 2025 21:41:55 से 04 Apr 2025 20:13:11 तक
  • अष्टमी, 04 Apr 2025 20:13:12 से 05 Apr 2025 19:26:59 तक

वार

शुक्रवार

नक्षत्र

  • आद्रा, 04 Apr 2025 05:51:14 से 05 Apr 2025 05:20:34 तक
  • पुनर्वसु, 05 Apr 2025 05:20:35 से 06 Apr 2025 05:32:09 तक

सूर्यौदय

04 Apr 2025 06:19:24

सूर्यास्त

04 Apr 2025 18:48:01

चंद्रोदय

04 Apr 2025 10:37:47

चंद्रस्थ

05 Apr 2025 01:47:59

योग

शोभन

04 Apr 2025 00:01:19 से 04 Apr 2025 21:45:12 तक

अतिगण्ड

04 Apr 2025 21:45:13 से 05 Apr 2025 20:03:13 तक

शुभ काल

अभिजीत मुहूर्त

  • 04 Apr 2025 12:08:42 से 04 Apr 2025 12:58:36 तक

अमृत काल

  • 04 Apr 2025 19:32:14 से 04 Apr 2025 21:06:11 तक

ब्रह्म मुहूर्त

  • 04 Apr 2025 04:43:14 से 04 Apr 2025 05:31:11 तक

अशुभ काल

राहू

  • 04 Apr 2025 11:00:06 से 04 Apr 2025 12:33:40 तक

यम गण्ड

  • 04 Apr 2025 15:40:48 से 04 Apr 2025 17:14:22 तक

कुलिक

  • 04 Apr 2025 07:52:58 से 04 Apr 2025 09:26:32 तक

दुर्मुहूर्त

  • 04 Apr 2025 08:49:06 से 04 Apr 2025 09:39:00 तक
  • 04 Apr 2025 12:58:36 से 04 Apr 2025 13:48:30 तक

वर्ज्यम्

  • 04 Apr 2025 14:04:14 से 04 Apr 2025 15:38:14 तक