All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Chandi Dhwaja Stotra

॥ श्री चण्डी ध्वज स्तोत्र ॥
॥ Shri Chandi Dhwaja Stotra ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य ।
मार्कण्डेय ऋशिः । अनुश्तुप् छन्दः ।
श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः ।
श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः ।
अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ ।

श्यानन्
ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः ।
परमानन्दरूपायै नित्यायै सततं नमः ॥ १ ॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २ ॥

रक्षमां शरण्ये देवि धन-धान्य-प्रदायिनि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३ ॥
नमस्तेऽस्तु महाकाली परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ४ ॥

नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ५ ॥
महासरस्वती देवी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ६ ॥

नमो ब्राह्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ७ ॥
नमो महेश्वरी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ८ ॥

नमस्तेऽस्तु च कौमारी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ९ ॥
नमस्ते वैष्णवी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १० ॥

नमस्तेऽस्तु च वाराही परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ११ ॥
नारसिंही नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १२ ॥

नमो नमस्ते इन्द्राणी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १३ ॥
नमो नमस्ते चामुण्डे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १४ ॥

नमो नमस्ते नन्दायै परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १५ ॥
रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १६ ॥

नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १७ ॥
शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १८ ॥

शिवदूति नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १९ ॥
नमस्ते भ्रामरी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २० ॥

नमो नवग्रहरूपे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २१ ॥
नवकूट महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २२ ॥

स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २३ ॥
श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २४ ॥

नमो भगवती देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २५ ॥
दिव्ययोगिनी नमस्ते परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २६ ॥

नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २७ ॥
नमो नमस्ते सावित्री परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २८ ॥

जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २९ ॥
मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३० ॥

चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।
राजते सर्वजन्तूनां वशीकरण साधनम् ॥ ३२ ॥

॥ श्री चण्डी ध्वज स्तोत्रम् सम्पूर्णम ॥

आज का पंचांग ( Tue 20 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • सप्तमी, 19 May 2025 06:12:09 से 20 May 2025 05:52:14 तक
  • अष्टमी, 20 May 2025 05:52:15 से 21 May 2025 04:55:59 तक
  • नवमी, 21 May 2025 04:56:00 से 22 May 2025 03:22:25 तक

वार

मंगलवार

नक्षत्र

  • धनिष्ठा, 19 May 2025 19:29:57 से 20 May 2025 19:32:26 तक
  • शतभिषा, 20 May 2025 19:32:27 से 21 May 2025 18:58:14 तक

सूर्यौदय

20 May 2025 05:35:14

सूर्यास्त

20 May 2025 19:19:09

चंद्रोदय

20 May 2025 01:00:10

चंद्रस्थ

21 May 2025 13:02:45

योग

इन्द्र

20 May 2025 04:35:47 से 21 May 2025 02:50:12 तक

वैधृति

21 May 2025 02:50:13 से 22 May 2025 00:34:34 तक

शुभ काल

अभिजीत मुहूर्त

  • 20 May 2025 11:59:39 से 20 May 2025 12:54:34 तक

अमृत काल

  • 20 May 2025 09:15:57 से 20 May 2025 10:52:06 तक

ब्रह्म मुहूर्त

  • 20 May 2025 03:58:51 से 20 May 2025 04:46:49 तक

अशुभ काल

राहू

  • 20 May 2025 15:53:08 से 20 May 2025 17:36:07 तक

यम गण्ड

  • 20 May 2025 09:01:12 से 20 May 2025 10:44:11 तक

कुलिक

  • 20 May 2025 12:27:10 से 20 May 2025 14:10:09 तक

दुर्मुहूर्त

  • 20 May 2025 08:19:59 से 20 May 2025 09:14:54 तक
  • 20 May 2025 23:25:21 से 21 May 2025 00:06:23 तक

वर्ज्यम्

  • 21 May 2025 02:34:27 से 21 May 2025 04:08:27 तक